समझनी है जिंदगी तो पीछे देखो, जीनी है जिंदगी तो आगे देखो…।
bhajan inner pages

भजन

शिव स्तुति (Shiv Stuti)

Download PDF

शिव स्तुति के लेखक का श्रेय नारायण पंडिताचार्य को दिया जाता है, जो एक कवि-संत थे, जो 14 वीं शताब्दी सीई में रहते थे। उन्होंने भजन के अंतिम श्लोक में अपने नाम का उल्लेख किया है। शिव स्तुति के 13वें श्लोक में कहा गया है कि जो कोई भी शिव स्तुति के साथ इसका ज


शिव स्तुति (Shiv Stuti): Hindi Lyrics


  • पशूनां पतिं पापनाशं परेशं गजेन्द्रस्य कृत्तिं वसानं वरेण्यम।
    जटाजूटमध्ये स्फुरद्गाङ्गवारिं महादेवमेकं स्मरामि स्मरारिम।।

  • महेशं सुरेशं सुरारातिनाशं विभुं विश्वनाथं विभूत्यङ्गभूषम्।
    विरूपाक्षमिन्द्वर्कवह्नित्रिनेत्रं सदानन्दमीडे प्रभुं पञ्चवक्त्रम्।।

  • गिरीशं गणेशं गले नीलवर्णं गवेन्द्राधिरूढं गुणातीतरूपम्।
    भवं भास्वरं भस्मना भूषिताङ्गं भवानीकलत्रं भजे पञ्चवक्त्रम्।।

  • शिवाकान्त शंभो शशाङ्कार्धमौले महेशान शूलिञ्जटाजूटधारिन्।
    त्वमेको जगद्व्यापको विश्वरूप: प्रसीद प्रसीद प्रभो पूर्णरूप।।

  • परात्मानमेकं जगद्बीजमाद्यं निरीहं निराकारमोंकारवेद्यम्।
    यतो जायते पाल्यते येन विश्वं तमीशं भजे लीयते यत्र विश्वम्।।

  • न भूमिर्नं चापो न वह्निर्न वायुर्न चाकाशमास्ते न तन्द्रा न निद्रा।
    न गृष्मो न शीतं न देशो न वेषो न यस्यास्ति मूर्तिस्त्रिमूर्तिं तमीड।।

  • अजं शाश्वतं कारणं कारणानां शिवं केवलं भासकं भासकानाम्।
    तुरीयं तम:पारमाद्यन्तहीनं प्रपद्ये परं पावनं द्वैतहीनम।।

  • नमस्ते नमस्ते विभो विश्वमूर्ते नमस्ते नमस्ते चिदानन्दमूर्ते।
    नमस्ते नमस्ते तपोयोगगम्य नमस्ते नमस्ते श्रुतिज्ञानगम्।।

  • प्रभो शूलपाणे विभो विश्वनाथ महादेव शंभो महेश त्रिनेत्।
    शिवाकान्त शान्त स्मरारे पुरारे त्वदन्यो वरेण्यो न मान्यो न गण्य:।।

  • शंभो महेश करुणामय शूलपाणे गौरीपते पशुपते पशुपाशनाशिन्।
    काशीपते करुणया जगदेतदेक-स्त्वंहंसि पासि विदधासि महेश्वरोऽसि।।

  • त्वत्तो जगद्भवति देव भव स्मरारे त्वय्येव तिष्ठति जगन्मृड विश्वनाथ।
    त्वय्येव गच्छति लयं जगदेतदीश लिङ्गात्मके हर चराचरविश्वरूपिन।।

Shiv Stuti (शिव स्तुति): English Lyrics


  • Pashuunaam Patim Paapa-Naasham Paresham
    Gajendrasya Krttim Vasaanam Varennyam |
    Jattaajuutta-Madhye Sphurad-Gaangga-Vaarim
    Mahaadevam-Ekam Smaraami Smara-Arim ||1||

    Mahesham Suresham Suraar-Aarti-Naasham
    Vibhum Vishvanaatham Vibhuuty-Angga-Bhuussam |
    Viruupa-Akssam-Indv-Arka Vahni-Tri-Netram
    Sadaa-nandam-Iidde Prabhum Pan.ca-Vaktram ||2||

    Giriisham Gannesham Gale Niila-Varnnam
    Gavendra-Adhiruuddham Ganna-Atiita-Ruupam |
    Bhavam Bhaasvaram Bhasmanaa Bhuussita-Anggam
    Bhavaanii-Kalatram Bhaje Pan.ca-Vaktram ||3||

    Shivaa-Kaanta Shambho Shashaangka-Ardha-Maule
    Maheshaana Shuulin Jattaajuutta-Dhaarin |
    Tvam-Eko Jagad-Vyaapako Vishva-Ruupa
    Prasiida Prasiida Prabho Puurnna-Ruupa ||4||

    Paraatmaanam-Ekam Jagad-Viijam-Aadyam
    Niriiham Niraakaaram-Ongkaara-Vedyam |
    Yato Jaayate Paalyate Yena Vishvam
    Tam-Iisham Bhaje Liiyate Yatra Vishvam ||5||

    Na Bhuumir-Na Ca-Apo Na Vahnir-Na Vaayur
    Na Ca-akaasha Aaste Na Tandraa Na Nidraa |
    Na Griissmo Na Shiito Na Desho Na Vesso
    Na Yasya-Asti Muurtis-Tri-Muurti Tamiidde ||6||

    Ajam Shaashvatam Kaarannam Kaarannaanaam
    Shivam Kevalam Bhaasakam Bhaasakaanaam |
    Turiiyam Tamah-Paaram-Aady-Anta-Hiinam
    Prapadye Param Paavanam Dvaita-Hiinam ||7||

    Namaste Namaste Vibho Vishva-Muurte
    Namaste Namaste Cidaananda-Muurte |
    Namaste Namaste Tapo-Yoga-Gamya
    Namaste Namaste Shruti-Jnyaana-Gamya ||8||

    Prabho Shuula-Paanne Vibho Vishvanaatha
    Mahaadeva Shambho Mahesha Trinetra |
    Shivaa-Kaanta Shaanta Smara-Are Pura-Are
    Tvad-Anyo Varennyo Na Maanyo Na Gannyah ||9||

    Shambho Mahesha Karunnaamaya Shuula-Paanne
    Gaurii-Pate Pashu-Pate Pashu-Paasha-Naashin |
    Kaashii-Pate Karunnayaa Jagad-Etad-Ekas _
    Tvam Hamsi Paasi Vidadhaasi Maheshvarosi ||10||

    Tvatto Jagad-Bhavati Deva Bhava Smara-Are
    Tvayy-Eva Tisstthati Jagan-Mrdda Vishvanaatha |
    Tvayy-Eva Gacchati Layam Jagad-Etad-Iisha
    Lingga-atmakam Hara Cara-Acara-Vishva-Ruupin ||11||

डाउनलोड ऐप

TAGS