समझनी है जिंदगी तो पीछे देखो, जीनी है जिंदगी तो आगे देखो…।
mantra inner pages

मंत्र

आदित्य-हृदय स्तोत्र (Aditya Hridaya Stotra)

Download PDF


Aditya Hridaya Stotra (आदित्य-हृदय स्तोत्र) in Hindi


  • ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् ।
    रावणं चाग्रतो दृष्टवा युद्धाय समुपस्थितम् ॥1॥

    दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् ।
    उपगम्याब्रवीद् राममगरत्यो भगवांस्तदा ॥2॥

    राम राम महाबाहो श्रृणु गुह्यं सनातनम् ।
    येन सर्वानरीन् वत्स समरे विजयिष्यसे ॥3॥

    आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् ।
    जयावहं जपं नित्यमक्षयं परमं शिवम् ॥4॥

    सर्वमंगलमांगल्यं सर्वपापप्रणाशनम् ।
    चिन्ताशोकप्रशमनमायुर्वधैनमुत्तमम् ॥5॥

    रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् ।
    पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ॥6॥

    सर्वदेवतामको ह्येष तेजस्वी रश्मिभावनः ।
    एष देवासुरगणाँल्लोकान् पाति गभस्तिभिः ॥7॥

    एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः ।
    महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः ॥8॥

    पितरो वसवः साध्या अश्विनौ मरुतो मनुः ।
    वायुर्वन्हिः प्रजाः प्राण ऋतुकर्ता प्रभाकरः ॥9॥

    आदित्यः सविता सूर्यः खगः पूषा गर्भास्तिमान् ।
    सुवर्णसदृशो भानुहिरण्यरेता दिवाकरः ॥10॥

    हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान् ।
    तिमिरोन्मथनः शम्भूस्त्ष्टा मार्तण्डकोंऽशुमान् ॥11॥

    हिरण्यगर्भः शिशिरस्तपनोऽहरकरो रविः ।
    अग्निगर्भोऽदितेः पुत्रः शंखः शिशिरनाशनः ॥12॥

    व्योमनाथस्तमोभेदी ऋम्यजुःसामपारगः ।
    घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवंगमः ॥13॥

    आतपी मण्डली मृत्युः पिंगलः सर्वतापनः ।
    कविर्विश्वो महातेजा रक्तः सर्वभवोदभवः ॥14॥

    नक्षत्रग्रहताराणामधिपो विश्वभावनः ।
    तेजसामपि तेजस्वी द्वादशात्मन् नमोऽस्तु ते ॥15॥

    नमः पूर्वाय गिरये पश्चिमायाद्रये नमः ।
    ज्योतिर्गणानां पतये दिनाधिपतये नमः ॥16॥

    जयाय जयभद्राय हर्यश्वाय नमो नमः ।
    नमो नमः सहस्रांशो आदित्याय नमो नमः ॥17॥

    नम उग्राय वीराय सारंगाय नमो नमः ।
    नमः पद्मप्रबोधाय प्रचण्डाय नमोऽस्तु ते ॥18॥

    ब्रह्मेशानाच्युतेशाय सूरायदित्यवर्चसे ।
    भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ॥19॥

    तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने ।
    कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ॥20॥

    तप्तचामीकराभाय हस्ये विश्वकर्मणे ।
    नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे ॥21॥

    नाशयत्येष वै भूतं तमेव सृजति प्रभुः ।
    पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ॥22॥

    एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः ।
    एष चैवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् ॥23 ॥

    देवाश्च क्रतवश्चैव क्रतूनां फलमेव च ।
    यानि कृत्यानि लोकेषु सर्वेषु परमप्रभुः ॥24॥

    एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च ।
    कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव ॥25॥

    पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम् ।
    एतत् त्रिगुणितं जप्तवा युद्धेषु विजयिष्ति ॥26॥

    अस्मिन् क्षणे महाबाहो रावणं त्वं जहिष्यसि ।
    एवमुक्त्वा ततोऽगस्त्यो जगाम स यथागतम् ॥27॥

    एतच्छ्रुत्वा महातेजा, नष्टशोकोऽभवत् तदा ।
    धारयामास सुप्रीतो राघवः प्रयतात्मवान् ॥28॥

    आदित्यं प्रेक्ष्य जप्त्वेदं परं हर्षमवाप्तवान् ।
    त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ॥29॥

    रावणं प्रेक्ष्य हृष्टात्मा जयार्थे समुपागमत् ।
    सर्वयत्नेन महता वृतस्तस्य वधेऽभवत् ॥30॥

    अथ रविरवदन्निरीक्ष्य रामं मुदितनाः परमं प्रहृष्यमाणः ।
    निशिचरपतिसंक्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति ॥31 ॥

Aditya Hridaya Stotra (आदित्य-हृदय स्तोत्र) in English


  • tato yuddha parishrantam samare chintaya sthitam |
    ravanam chagrato drishtva yuddhaya samupasthitam || 1

    daiva taishcha samagamya drashtu mabhya gato ranam |
    upagamya bravidramam agastyo bhagavan rishihi || 2

    rama rama mahabaho shrinu guhyam sanatanam |
    yena sarvanarin vatsa samare vijayishyasi || 3

    aditya-hridayam punyam sarva shatru-vinashanam |
    jayavaham japen-nityam akshayyam paramam shivam || 4

    sarvamangala-mangalyam sarva papa pranashanam |
    chintashoka-prashamanam ayurvardhana-muttamam || 5

    rashmi mantam samudyantam devasura-namaskritam |
    pujayasva vivasvantam bhaskaram bhuvaneshvaram || 6

    sarva devatmako hyesha tejasvi rashmi-bhavanah |
    esha devasura gananlokan pati gabhastibhih || 7

    esha brahma cha vishnush cha shivah skandah prajapatihi |
    mahendro dhanadah kalo yamah somo hyapam patihi || 8

    pitaro vasavah sadhya hyashvinau maruto manuh |
    vayurvahnih praja-prana ritukarta prabhakarah || 9

    adityah savita suryah khagah pusha gabhastiman |
    suvarnasadrisho bhanur-hiranyareta divakarah || 10

    haridashvah sahasrarchih saptasapti-marichiman |
    timironmathanah shambhu-stvashta martanda amshuman || 11

    hiranyagarbhah shishira stapano bhaskaro ravihi |
    agni garbho'diteh putrah shankhah shishira nashanaha || 12

    vyomanathastamobhedi rigyajussamaparagaha |
    ghanavrishtirapam mitro vindhya-vithiplavangamaha || 13

    atapi mandali mrityuh pingalah sarvatapanaha |
    kavirvishvo mahatejah raktah sarva bhavodbhavaha || 14

    nakshatra grahataranam-adhipo vishva-bhavanah |
    tejasamapi tejasvi dvadashatman namo'stu te || 15

    namah purvaya giraye pashchimayadraye namah|
    jyotirgananam pataye dinaadhipataye namah || 16

    Jayaya jaya bhadraya haryashvaya namo namah |
    namo namah sahasramsho adityaya namo namah || 17

    nama ugraya viraya sarangaya namo namah |
    namah padma prabodhaya martandaya namo namah || 18

    brahmeshanachyuteshaya suryayadityavarchase |
    bhasvate sarva bhakshaya raudraya vapushe namaha || 19

    tamoghnaya himaghnaya shatrughnayamitatmane |
    kritaghnaghnaya devaya jyotisham pataye namaha || 20

    taptacami karabhaya vahnaye vishvakarmane |
    namastamo'bhinighnaya ravaye (rucaye) lokasakshine || 21

    nashayat yesha vai bhutam tadeva srijati prabhuh|
    payatyesha tapatyesha varshatyesha gabhastibhih || 22

    esha supteshu jagarti bhuteshu parinishthitaha |
    esha evagnihotram cha phalam chaivagnihotrinam || 23

    vedashcha kratavashcaiva kratunam phalam eva cha |
    yani krityani lokeshu sarva esha ravih prabhuh || 24

    ena-mapatsu krichchreshu kantareshu bhayeshu cha |
    kirtayan purushah kashchinnavasidati raghava || 25

    pujayasvaina-mekagro devadevam jagatpatim |
    etat trigunitam japtva yuddheshu vijayishyasi || 26

    asmin kshane mahabaho ravanam tvam vadhishyasi |
    evamuktva tada'gastyo jagama cha yathagatam || 27

    etachchrutva mahateja nashtashoko'bhavattada |
    dharayamasa suprito raghavah prayatatmavan || 28

    adityam prekshya japtva tu param harshamavaptavan |
    trirachamya shuchirbhutva dhanuradaya viryavan || 29

    ravanam prekshya hrishtatma yuddhaya samupagamat |
    sarvayatnena mahata vadhe tasya dhrito'bhavat || 30

    atha ravi-ravadan-nirikshya ramam
    mudita manah paramam prahrishyamanaha |
    nishicharapati-sankshayam viditva
    suragana-madhyagato vachastvareti || 31

डाउनलोड ऐप