समझनी है जिंदगी तो पीछे देखो, जीनी है जिंदगी तो आगे देखो…।
mantra inner pages

मंत्र

Narsingh Kavacham | नरसिंह कवच | Narsimha Kavacham

Download PDF

भगवान विष्णु के नृसिंह अवतार का यह कवच अत्यंत चमत्कारी प्रभाव देने वाला है।


श्री नृसिंह कवच (Narsingh Kavacham)


  • नृसिंह कवचम वक्ष्येऽ प्रह्लादनोदितं पुरा ।
    सर्वरक्षाकरं पुण्यं सर्वोपद्रवनाशनं ॥

    सर्वसंपत्करं चैव स्वर्गमोक्षप्रदायकम ।
    ध्यात्वा नृसिंहं देवेशं हेमसिंहासनस्थितं॥

    विवृतास्यं त्रिनयनं शरदिंदुसमप्रभं ।
    लक्ष्म्यालिंगितवामांगम विभूतिभिरुपाश्रितं ॥

    चतुर्भुजं कोमलांगम स्वर्णकुण्डलशोभितं ।
    ऊरोजशोभितोरस्कं रत्नकेयूरमुद्रितं ॥

    तप्तकांचनसंकाशं पीतनिर्मलवासनं ।
    इंद्रादिसुरमौलिस्थस्फुरन्माणिक्यदीप्तिभि: ॥

    विराजितपदद्वंद्वं शंखचक्रादिहेतिभि:।
    गरुत्मता च विनयात स्तूयमानं मुदान्वितं ॥

    स्वहृतकमलसंवासम कृत्वा तु कवचम पठेत
    नृसिंहो मे शिर: पातु लोकरक्षात्मसंभव:।
    सर्वगोऽपि स्तंभवास: फालं मे रक्षतु ध्वनन ।
    नरसिंहो मे दृशौ पातु सोमसूर्याग्निलोचन: ॥

    शृती मे पातु नरहरिर्मुनिवर्यस्तुतिप्रिय: ।
    नासां मे सिंहनासास्तु मुखं लक्ष्मिमुखप्रिय: ॥

    सर्वविद्याधिप: पातु नृसिंहो रसनां मम ।
    वक्त्रं पात्विंदुवदन: सदा प्रह्लादवंदित:॥

    नृसिंह: पातु मे कण्ठं स्कंधौ भूभरणांतकृत ।
    दिव्यास्त्रशोभितभुजो नृसिंह: पातु मे भुजौ ॥

    करौ मे देववरदो नृसिंह: पातु सर्वत: ।
    हृदयं योगिसाध्यश्च निवासं पातु मे हरि: ॥

    मध्यं पातु हिरण्याक्षवक्ष:कुक्षिविदारण: ।
    नाभिं मे पातु नृहरि: स्वनाभिब्रह्मसंस्तुत: ॥

    ब्रह्माण्डकोटय: कट्यां यस्यासौ पातु मे कटिं ।
    गुह्यं मे पातु गुह्यानां मंत्राणां गुह्यरुपधृत ॥

    ऊरु मनोभव: पातु जानुनी नररूपधृत ।
    जंघे पातु धराभारहर्ता योऽसौ नृकेसरी ॥

    सुरराज्यप्रद: पातु पादौ मे नृहरीश्वर: ।
    सहस्रशीर्षा पुरुष: पातु मे सर्वशस्तनुं ॥

    महोग्र: पूर्वत: पातु महावीराग्रजोऽग्नित:।
    महाविष्णुर्दक्षिणे तु महाज्वालस्तु निर्रुतौ ॥

    पश्चिमे पातु सर्वेशो दिशि मे सर्वतोमुख: ।
    नृसिंह: पातु वायव्यां सौम्यां भूषणविग्रह: ॥

    ईशान्यां पातु भद्रो मे सर्वमंगलदायक: ।
    संसारभयद: पातु मृत्यूर्मृत्युर्नृकेसरी ॥

    इदं नृसिंहकवचं प्रह्लादमुखमंडितं ।
    भक्तिमान्य: पठेन्नित्यं सर्वपापै: प्रमुच्यते ॥

    पुत्रवान धनवान लोके दीर्घायुर्उपजायते ।
    यंयं कामयते कामं तंतं प्रप्नोत्यसंशयं ॥

    सर्वत्र जयवाप्नोति सर्वत्र विजयी भवेत ।
    भुम्यंतरिक्षदिवानां ग्रहाणां विनिवारणं ॥

    वृश्चिकोरगसंभूतविषापहरणं परं ।
    ब्रह्मराक्षसयक्षाणां दूरोत्सारणकारणं ॥

    भूर्जे वा तालपत्रे वा कवचं लिखितं शुभं ।
    करमूले धृतं येन सिद्ध्येयु: कर्मसिद्धय: ॥

    देवासुरमनुष्येशु स्वं स्वमेव जयं लभेत ।
    एकसंध्यं त्रिसंध्यं वा य: पठेन्नियतो नर: ॥

    सर्वमंगलमांगल्यंभुक्तिं मुक्तिं च विंदति ।
    द्वात्रिंशतिसहस्राणि पाठाच्छुद्धात्मभिर्नृभि: ।
    कवचस्यास्य मंत्रस्य मंत्रसिद्धि: प्रजायते।
    आनेन मंत्रराजेन कृत्वा भस्माभिमंत्रणम ॥

    तिलकं बिभृयाद्यस्तु तस्य गृहभयं हरेत।
    त्रिवारं जपमानस्तु दत्तं वार्यभिमंत्र्य च ॥

    प्राशयेद्यं नरं मंत्रं नृसिंहध्यानमाचरेत ।
    तस्य रोगा: प्रणश्यंति ये च स्यु: कुक्षिसंभवा: ॥

    किमत्र बहुनोक्तेन नृसिंहसदृशो भवेत ।
    मनसा चिंतितं यस्तु स तच्चाऽप्नोत्यसंशयं ॥

    गर्जंतं गर्जयंतं निजभुजपटलं स्फोटयंतं
    हरंतं दीप्यंतं तापयंतं दिवि भुवि दितिजं क्षेपयंतं रसंतं ।
    कृंदंतं रोषयंतं दिशिदिशि सततं संभरंतं हरंतं ।
    विक्षंतं घूर्णयंतं करनिकरशतैर्दिव्यसिंहं नमामि ॥

    ॥ इति प्रह्लादप्रोक्तं नरसिंहकवचं संपूर्णंम ॥

Narsingh Kavacham Lyrics


  • Nrusingh Kavacham Vakshye Prahladanoditan Pura ।
    Sarvarakshakaran Punyan Sarvopadravanashanan ॥

    Sarvasampatkaran Chaiv Swargamoksaprakarikam ।
    Dhyaatva Nrsinhan Deveshan Hemasinhasanasthitan ॥

    Vivrtasyan Trinayanan Sharadindusamaprabhan ।
    Lakshmyalingitavamangam Vibhootibhirupashritan ॥

    Chaturbhujan Komalangam Svarnakundalashobhitan ।
    Urojashobhitoraskan Ratnakeyooramudritan ॥

    Taptakaanchanasankaashan Pitanirmalavaasanan ।
    Indraadisuramaulisthasphuranmaanikyadiptibhi: ॥

    Viraajitapadadvandvan Shankhachakraadihetibhi: ।
    Garutmata Ch Vinayat Stooyamanan Mudanvitan ॥

    Svahrtakamalasanvaasam Krtva Tu Kavacham Pathet
    Nrsinho Me Shir: Paatu Lokarakshaatmasambhav: ।
    Sarvagopi Stambhavaas: Phaalan Me Rakshatu Dhvanan ।
    Narasinho Me Drshau Paatu Somasooryaagnilochan: ॥

    Shrti Me Paatu Naraharirmunivaryastutipriy: ।
    Nasan Me Sinhanasastu Mukhan Lakshmimukhapriy: ॥

    Sarvavidyaadhip: Paatu Nrsinho Rasanaan Mam ।
    Vaktran Patvinduvadan: Sada Prahladavandit: ॥

    Nrusingh: Patu Me Kanthan Skandhau Bhoobharanaantakrt ।
    Divyastrashobhitabhujo Nrsinh: Paatu Me Bhujau ॥

    Karau Me Devavarado Nrsinh: Paatu Sarvat: ।
    Hrdayan Yogisaadhyashch Nivaasan Paatu Me Hari: ॥

    Madhyan Paatu Hiranyaakshavaksh:kukshividaaran: ।
    Nabhin Me Paatu Nrhari: Svanaabhibrahmasanstut: ॥

    Brahmandakotay: Katyaan Yasyasau Paatu Me Katin ।
    Guhyan Me Paatu Guhyaanaan Mantraanaan Guhyarupadhrt ॥

    Uru Manobhav: Paatu Jaanuni Nararoopadhrt ।
    Janghe Paatu Dharaabhaaraharta Yosau Nrkesari ॥

    Suraraajyaprad: Paatu Paadau Me Nrharishvar: ।
    Sahasrashirsha Purush: Paatu Me Sarvashastanun ॥

    Mahora: Purvat: Mahogr: Paatu Mahaaviraagrajognit: ।
    Mahaavishnurdakshine Tu Mahaajvaalastu Nirrutau ॥

    Pashchime Paatu Sarvesho Dishi May Sarvtomukh: ।
    Nrusinh: Paatu Vaayavyaan Saumyaan Bhooshanavigrah: ॥

    Ishanya Patu Bhadro Me Sarvamangaladaayak: ।
    Samsarabhayad: Patu Mrityumurthurnrkeshri ॥

    Idan Nrsinhakavachan Prahlaadamukhamanditan .
    Bhaktimaany: Pathennityan Sarvapaapai: Pramuchyate ॥

    Putravan Dhanavan Loke Dirghayurupajayate ।
    Yanyan Kamayate Kamam Tamtam Prapnotyasansyam ॥

    Sarvatr Jayavaapnoti Sarvatr Vijayi Bhavet ।
    Bhumyantarikshadivanan Grahanan Vinivaranan ॥

    Vrshchikoragasambhootavishapaharanan Paran ।
    Brahmarakshasayakshanaan Durotsaranakarnan ॥

    Bhoorje Va Taalapatre Va Kavachan Likhitan Shubhan ।
    Karamoole Dhrtan Yen Siddhyeyu: Karmasiddhay: ॥

    Devasuramanushyeshu Svan Svamev Jayan Labhet ।
    Ekasandhyan Trisandhyan Va Ya: Pathenniyato Nar: ॥

    Sarvamangalamaangalyambhuktin Muktin Ch Vindati ।
    Dvaatrinshatisahasraani Paathaachchhuddhaatmabhirnrbhi: ।
    Kavachasyaasy Mantrasy Mantrasiddhi: Prajaayate ।
    Aanen Mantraraajen Krtva Bhasmaabhimantranam ॥

    Tilakan Bibhryaadyastu Tasy Grihabhayam Haret ।
    Trivaran Japamanastu Dattan Vaaryabhimantry Ch ॥

    Praashayedyan Naran Mantran Nrsinhadhyaanamaacharet ।
    Tasy Roga: Pranashyanti Ye Ch Syu: Kukshisambhava: ॥

    Kimatr Bahunokten Nrsinhasadrsho Bhavet ।
    Manasa Chintitan Yastu Sa Tachchaapnotyasanshayan ॥

    Garjantam Gurjayatam Nijabhujapatlam Sphotyantan
    Harantam Dipyantam Tapayantam Divi Bhuvi Ditijan Kshapeyant Rasantam ।
    Krudant Roshyantam Dishidishi Satatam Sambhrantam Harantam ।

डाउनलोड ऐप

TAGS