समझनी है जिंदगी तो पीछे देखो, जीनी है जिंदगी तो आगे देखो…।
mantra inner pages

मंत्र

Shri Tulsi Stotram: श्री तुलसी स्तोत्र Lyrics in Hindi & English

Download PDF

तुलसी स्तोत्र तुलसी माता को समर्पित एक दिव्य प्रार्थना है। हिंदू धर्म में तुलसी का पौधा देवी लक्ष्मी का प्रतीक है। यही कारण है कि तुलसी को देवी के स्वरूप में पूजा जाता है। भारत के लगभग सभी हिंदू घरों में तुलसी का पौधा होता है। हर आंगन में प्रतिदिन तुलसी की पूजा जाती है। मान्यता है कि तुलसी की पूजा से घर में सुख, शांति और समृद्धि बनी रहती है। भगवान विष्णु को प्रसन्न करने के लिए तुलसी स्तोत्र (Shri Tulsi Stotra) का पाठ करना लाभकारी माना जाता है।


Tulsi Stotram : तुलसी स्तोत्र का महत्व

ऐसा माना जाता है कि साल भर में आने वाली सभी एकादशी और कार्तिक मास के विशेष अवसर पर तुलसी स्तोत्र (Tulsi Stotra)का पाठ करना चाहिए। खासतौर पर एकादशी के दिन यह स्तोत्र बहुत लाभदायक माना जाता है। तो आइए जानते हैं तुलसी स्तोत्र-

तुलसी स्तोत्र लिरिक्स (Tulsi Stotra Lyrics In Hindi)


  • जगद्धात्रि नमस्तुभ्यं विष्णोश्च प्रियवल्लभे ।
    यतो ब्रह्मादयो देवाः सृष्टिस्थित्यन्तकारिणः ॥1॥

    नमस्तुलसि कल्याणि नमो विष्णुप्रिये शुभे ।
    नमो मोक्षप्रदे देवि नमः सम्पत्प्रदायिके ॥2॥

    तुलसी पातु मां नित्यं सर्वापद्भ्योऽपि सर्वदा ।
    कीर्तितापि स्मृता वापि पवित्रयति मानवम् ॥3॥

    नमामि शिरसा देवीं तुलसीं विलसत्तनुम् ।
    यां दृष्ट्वा पापिनो मर्त्या मुच्यन्ते सर्वकिल्बिषात् ॥4॥

    तुलस्या रक्षितं सर्वं जगदेतच्चराचरम् ।
    या विनिहन्ति पापानि दृष्ट्वा वा पापिभिर्नरैः ॥5॥

    नमस्तुलस्यतितरां यस्यै बद्ध्वाञ्जलिं कलौ ।
    कलयन्ति सुखं सर्वं स्त्रियो वैश्यास्तथाऽपरे ॥6॥

    तुलस्या नापरं किञ्चिद् दैवतं जगतीतले ।
    यथा पवित्रितो लोको विष्णुसङ्गेन वैष्णवः ॥7॥

    तुलस्याः पल्लवं विष्णोः शिरस्यारोपितं कलौ ।
    आरोपयति सर्वाणि श्रेयांसि वरमस्तके ॥8॥

    तुलस्यां सकला देवा वसन्ति सततं यतः ।
    अतस्तामर्चयेल्लोके सर्वान् देवान् समर्चयन् ॥9॥

    नमस्तुलसि सर्वज्ञे पुरुषोत्तमवल्लभे ।
    पाहि मां सर्वपापेभ्यः सर्वसम्पत्प्रदायिके ॥10॥

    इति स्तोत्रं पुरा गीतं पुण्डरीकेण धीमता ।
    विष्णुमर्चयता नित्यं शोभनैस्तुलसीदलैः ॥11॥

    तुलसी श्रीर्महालक्ष्मीर्विद्याविद्या यशस्विनी ।
    धर्म्या धर्मानना देवी देवीदेवमनःप्रिया ॥12॥

    लक्ष्मीप्रियसखी देवी द्यौर्भूमिरचला चला ।
    षोडशैतानि नामानि तुलस्याः कीर्तयन्नरः ॥13॥

    लभते सुतरां भक्तिमन्ते विष्णुपदं लभेत् ।
    तुलसी भूर्महालक्ष्मीः पद्मिनी श्रीर्हरिप्रिया ॥14॥

    तुलसि श्रीसखि शुभे पापहारिणि पुण्यदे ।
    नमस्ते नारदनुते नारायणमनःप्रिये ॥15॥

    ॥ श्रीपुण्डरीककृतं तुलसीस्तोत्रं सम्पूर्णम् ॥

Tulsi Stotram Lyrics In English


  • Jagaddhātri namastubhyaṁ viṣṇoshcha priyavallabhe
    Yato brahmādayo devāḥ sṛṣṭisthityantakāriṇaḥ ॥1॥

    Namastulasi kalyāṇi namo viṣṇupriye śubhe
    Namo mokṣaprade devi namaḥ sampatpradāyike ॥2॥

    Tulasī pātu māṁ nityaṁ sarvāpadbhyo'pi sarvadā
    Kīrtitāpi smṛtā vāpi pavitrayati mānavam ॥3॥

    Namāmi śirasā devīṁ tulasīṁ vilasattanum
    Yāṁ dṛṣṭvā pāpino martyā mucyante sarvakilbiṣāt ॥4॥

    Tulasyā rakṣitaṁ sarvaṁ jagadetaccarācaram
    Yā vinihanti pāpāni dṛṣṭvā vā pāpibhirnaraiḥ ॥5॥

    Namastulasyatitarāṁ yasyai baddhvāñjaliṁ kalau
    Kalayanti sukhaṁ sarvaṁ striyo vaiśyāstathāpare ॥6॥

    Tulasyā nāparaṁ kiñcid daivataṁ jagatītale
    Yathā pavitrito loko viṣṇusaṅgena vaiṣṇavaḥ ॥7॥

    Tulasyāḥ pallavaṁ viṣṇoḥ śirasyāropitaṁ kalau
    Āropayati sarvāṇi śreyāṁsi varamastake ॥8॥

    Tulasyāṁ sakalā devā vasanti satataṁ yataḥ
    Atastāmarcayelloke sarvān devān samarcayan ॥9॥

    Namastulasi sarvajñe puruṣottamavallabhe
    Pāhi māṁ sarvapāpebhyaḥ sarvasampatpradāyike ॥10॥

    Iti stotraṁ purā gītaṁ puṇḍarīkeṇa dhīmatā
    Viṣṇumarcayatā nityaṁ śobhanaistulasīdalaiḥ ॥11॥

    Tulasī śrīrmahālakṣmīrvidyāvidyā yaśasvinī
    Dharmyā dharmānanā devī devadevamanaḥpriyā ॥12॥

    Lakṣmīpriyasakhī devī dyaurbhūmiracalā calā
    Ṣoḍaśaitāni nāmāni tulasyāḥ kīrtayannaraḥ ॥13॥

    Labhate sutarāṁ bhaktimante viṣṇupadaṁ labhet
    Tulasī bhūrmahālakṣmīḥ padminī śrīrharipriyā ॥14॥

    Tulasī śrīsakhi śubhe pāpahāriṇi puṇyade
    Namaste nāradanute nārāyaṇamanaḥpriye ॥15॥

    ॥ Śrī Puṇḍarīka Kṛtaṁ Tulasi Stotram ॥

डाउनलोड ऐप