समझनी है जिंदगी तो पीछे देखो, जीनी है जिंदगी तो आगे देखो…।
mantra inner pages

मंत्र

Saptashloki Durga Stotra - सप्तश्लोकी दुर्गा स्तोत्रम

Download PDF


सप्तश्लोकी दुर्गा स्तोत्र


  • ॥ अथ सप्तश्लोकी दुर्गा ॥

    शिव उवाच:
    देवि त्वं भक्तसुलभे सर्वकार्यविधायिनी ।
    कलौ हि कार्यसिद्ध्यर्थमुपायं ब्रूहि यत्नतः ॥

    देव्युवाच:
    शृणु देव प्रवक्ष्यामि कलौ सर्वेष्टसाधनम् ।
    मया तवैव स्नेहेनाप्यम्बास्तुतिः प्रकाश्यते ॥

    विनियोग:
    ॐ अस्य श्री दुर्गासप्तश्लोकीस्तोत्रमन्त्रस्य नारायण ऋषिः, अनुष्टुप छन्दः,
    श्रीमहाकालीमहालक्ष्मीमहासरस्वत्यो देवताः, श्रीदुर्गाप्रीत्यर्थं सप्तश्लोकीदुर्गापाठे विनियोगः ।

    ॐ ज्ञानिनामपि चेतांसि देवी भगवती हिसा ।
    बलादाकृष्य मोहाय महामाया प्रयच्छति ॥1॥

    दुर्गे स्मृता हरसि भीतिमशेषजन्तोः
    स्वस्थैः स्मृता मतिमतीव शुभां ददासि ।
    दारिद्र्‌यदुःखभयहारिणि त्वदन्या
    सर्वोपकारकरणाय सदार्द्रचित्ता ॥2॥

    सर्वमंगलमंगल्ये शिवे सर्वार्थसाधिके ।
    शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तुते ॥3॥

    शरणागतदीनार्तपरित्राणपरायणे ।
    सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तुते ॥4॥

    सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते ।
    भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तुते ॥5॥

    रोगानशोषानपहंसि तुष्टा रूष्टा
    तु कामान्‌ सकलानभीष्टान्‌ ।
    त्वामाश्रितानां न विपन्नराणां
    त्वामाश्रिता ह्माश्रयतां प्रयान्ति ॥6॥

    सर्वाबाधाप्रशमनं त्रैलोक्यस्याखिलेश्र्वरि ।
    एवमेव त्वया कार्यमस्यद्वैरिविनाशनम्‌ ॥7॥

    ॥ इति श्रीसप्तश्लोकी दुर्गा संपूर्णम्‌ ॥

Durga Saptashloki Stotra in English


  • ॥ Durga Saptashloki Lyrics ॥

    Shiva Uvacha

    Devi Thwam Bhakthi Sulabhe, Sarva Karya Vidhayini
    Kalou Hi Karya Sidhyartha Mupaya Broohi Yathnatha

    Devuvy Uvacha

    Srunu Deva Pravakshyami , Kalou Sarveshta Sadhanam,
    Mayaa Thavaiva Sneha Napya Amba Sthuthi Prakasyathe

    Om Asya Sri Durga Saptha Sloki Manthrasya, Narayana Rishi, Anushtup Chanda,
    Sri Maha Kali, Maha Lakshmi, Maha Saraswathyo Devatha,
    Sri Duga Preethyartham Saptha Sloki Pate Viniyoga

    Om Jnaneenaam Api Chethamsi , Devi Bhagwathi Hi Sa,
    Baladhakrushya mohaya maha maya prayachathi ॥1॥

    Durge Smrutha Harasi Bheethimasesha Jantho,
    Swasthai Smruthaa Mathi Matheeva Shubha Dhadhasi,
    Daridrya Dukha Bhaya Harini Ka Twadhanya,
    Sarvopa Kara Karanaya Sadardra Chitha ॥2॥

    Sarva Mangala Mangalye, Shive, Sarvartha Sadhake,
    Saranye Triambike Gowri Narayani Namosthuthe ॥3॥

    Saranagatha Deenaartha, Parithrana Parayane,
    Sarvsyarthi Hare Devi, Narayani Namosthuthe ॥4॥

    Sarva Swaroope Sarveshe, Sarva Shakthi Samanvithe,
    Bhayebhya Sthrahino Devi, Durga Devi Namosthuthe ॥5॥

    Sarva Badha Prasamanam Trilokyasya Akhileswari,
    Evameva Thwaya Karyamasmad Vairi Vinasanam ॥6॥

    Roganseshanapahamsi Thushta,
    Rushta Thu Kaman Sakalan Abheeshtaan,
    Twamasreethanaam Na Vipannaranam,
    Twamasritha Hyasrayatham Prayanthi ॥7॥

    ॥ Ithi Durga Saptha Sloki Sampoornam ॥

डाउनलोड ऐप